Declension table of ?skhālitavatī

Deva

FeminineSingularDualPlural
Nominativeskhālitavatī skhālitavatyau skhālitavatyaḥ
Vocativeskhālitavati skhālitavatyau skhālitavatyaḥ
Accusativeskhālitavatīm skhālitavatyau skhālitavatīḥ
Instrumentalskhālitavatyā skhālitavatībhyām skhālitavatībhiḥ
Dativeskhālitavatyai skhālitavatībhyām skhālitavatībhyaḥ
Ablativeskhālitavatyāḥ skhālitavatībhyām skhālitavatībhyaḥ
Genitiveskhālitavatyāḥ skhālitavatyoḥ skhālitavatīnām
Locativeskhālitavatyām skhālitavatyoḥ skhālitavatīṣu

Compound skhālitavati - skhālitavatī -

Adverb -skhālitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria