Declension table of ?skhalayitavyā

Deva

FeminineSingularDualPlural
Nominativeskhalayitavyā skhalayitavye skhalayitavyāḥ
Vocativeskhalayitavye skhalayitavye skhalayitavyāḥ
Accusativeskhalayitavyām skhalayitavye skhalayitavyāḥ
Instrumentalskhalayitavyayā skhalayitavyābhyām skhalayitavyābhiḥ
Dativeskhalayitavyāyai skhalayitavyābhyām skhalayitavyābhyaḥ
Ablativeskhalayitavyāyāḥ skhalayitavyābhyām skhalayitavyābhyaḥ
Genitiveskhalayitavyāyāḥ skhalayitavyayoḥ skhalayitavyānām
Locativeskhalayitavyāyām skhalayitavyayoḥ skhalayitavyāsu

Adverb -skhalayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria