Conjugation tables of phull

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstphullāmi phullāvaḥ phullāmaḥ
Secondphullasi phullathaḥ phullatha
Thirdphullati phullataḥ phullanti


MiddleSingularDualPlural
Firstphulle phullāvahe phullāmahe
Secondphullase phullethe phulladhve
Thirdphullate phullete phullante


PassiveSingularDualPlural
Firstphullye phullyāvahe phullyāmahe
Secondphullyase phullyethe phullyadhve
Thirdphullyate phullyete phullyante


Imperfect

ActiveSingularDualPlural
Firstaphullam aphullāva aphullāma
Secondaphullaḥ aphullatam aphullata
Thirdaphullat aphullatām aphullan


MiddleSingularDualPlural
Firstaphulle aphullāvahi aphullāmahi
Secondaphullathāḥ aphullethām aphulladhvam
Thirdaphullata aphulletām aphullanta


PassiveSingularDualPlural
Firstaphullye aphullyāvahi aphullyāmahi
Secondaphullyathāḥ aphullyethām aphullyadhvam
Thirdaphullyata aphullyetām aphullyanta


Optative

ActiveSingularDualPlural
Firstphulleyam phulleva phullema
Secondphulleḥ phulletam phulleta
Thirdphullet phulletām phulleyuḥ


MiddleSingularDualPlural
Firstphulleya phullevahi phullemahi
Secondphullethāḥ phulleyāthām phulledhvam
Thirdphulleta phulleyātām phulleran


PassiveSingularDualPlural
Firstphullyeya phullyevahi phullyemahi
Secondphullyethāḥ phullyeyāthām phullyedhvam
Thirdphullyeta phullyeyātām phullyeran


Imperative

ActiveSingularDualPlural
Firstphullāni phullāva phullāma
Secondphulla phullatam phullata
Thirdphullatu phullatām phullantu


MiddleSingularDualPlural
Firstphullai phullāvahai phullāmahai
Secondphullasva phullethām phulladhvam
Thirdphullatām phulletām phullantām


PassiveSingularDualPlural
Firstphullyai phullyāvahai phullyāmahai
Secondphullyasva phullyethām phullyadhvam
Thirdphullyatām phullyetām phullyantām


Future

ActiveSingularDualPlural
Firstphulliṣyāmi phulliṣyāvaḥ phulliṣyāmaḥ
Secondphulliṣyasi phulliṣyathaḥ phulliṣyatha
Thirdphulliṣyati phulliṣyataḥ phulliṣyanti


MiddleSingularDualPlural
Firstphulliṣye phulliṣyāvahe phulliṣyāmahe
Secondphulliṣyase phulliṣyethe phulliṣyadhve
Thirdphulliṣyate phulliṣyete phulliṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstphullitāsmi phullitāsvaḥ phullitāsmaḥ
Secondphullitāsi phullitāsthaḥ phullitāstha
Thirdphullitā phullitārau phullitāraḥ


Perfect

ActiveSingularDualPlural
Firstpuphulla puphulliva puphullima
Secondpuphullitha puphullathuḥ puphulla
Thirdpuphulla puphullatuḥ puphulluḥ


MiddleSingularDualPlural
Firstpuphulle puphullivahe puphullimahe
Secondpuphulliṣe puphullāthe puphullidhve
Thirdpuphulle puphullāte puphullire


Benedictive

ActiveSingularDualPlural
Firstphullyāsam phullyāsva phullyāsma
Secondphullyāḥ phullyāstam phullyāsta
Thirdphullyāt phullyāstām phullyāsuḥ

Participles

Past Passive Participle
phullita m. n. phullitā f.

Past Active Participle
phullitavat m. n. phullitavatī f.

Present Active Participle
phullat m. n. phullantī f.

Present Middle Participle
phullamāna m. n. phullamānā f.

Present Passive Participle
phullyamāna m. n. phullyamānā f.

Future Active Participle
phulliṣyat m. n. phulliṣyantī f.

Future Middle Participle
phulliṣyamāṇa m. n. phulliṣyamāṇā f.

Future Passive Participle
phullitavya m. n. phullitavyā f.

Future Passive Participle
phullya m. n. phullyā f.

Future Passive Participle
phullanīya m. n. phullanīyā f.

Perfect Active Participle
puphullvas m. n. puphulluṣī f.

Perfect Middle Participle
puphullāna m. n. puphullānā f.

Indeclinable forms

Infinitive
phullitum

Absolutive
phullitvā

Absolutive
-phullya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria