Declension table of ?phullita

Deva

NeuterSingularDualPlural
Nominativephullitam phullite phullitāni
Vocativephullita phullite phullitāni
Accusativephullitam phullite phullitāni
Instrumentalphullitena phullitābhyām phullitaiḥ
Dativephullitāya phullitābhyām phullitebhyaḥ
Ablativephullitāt phullitābhyām phullitebhyaḥ
Genitivephullitasya phullitayoḥ phullitānām
Locativephullite phullitayoḥ phulliteṣu

Compound phullita -

Adverb -phullitam -phullitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria