Declension table of ?phulliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativephulliṣyamāṇā phulliṣyamāṇe phulliṣyamāṇāḥ
Vocativephulliṣyamāṇe phulliṣyamāṇe phulliṣyamāṇāḥ
Accusativephulliṣyamāṇām phulliṣyamāṇe phulliṣyamāṇāḥ
Instrumentalphulliṣyamāṇayā phulliṣyamāṇābhyām phulliṣyamāṇābhiḥ
Dativephulliṣyamāṇāyai phulliṣyamāṇābhyām phulliṣyamāṇābhyaḥ
Ablativephulliṣyamāṇāyāḥ phulliṣyamāṇābhyām phulliṣyamāṇābhyaḥ
Genitivephulliṣyamāṇāyāḥ phulliṣyamāṇayoḥ phulliṣyamāṇānām
Locativephulliṣyamāṇāyām phulliṣyamāṇayoḥ phulliṣyamāṇāsu

Adverb -phulliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria