Declension table of ?phulliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativephulliṣyamāṇaḥ phulliṣyamāṇau phulliṣyamāṇāḥ
Vocativephulliṣyamāṇa phulliṣyamāṇau phulliṣyamāṇāḥ
Accusativephulliṣyamāṇam phulliṣyamāṇau phulliṣyamāṇān
Instrumentalphulliṣyamāṇena phulliṣyamāṇābhyām phulliṣyamāṇaiḥ phulliṣyamāṇebhiḥ
Dativephulliṣyamāṇāya phulliṣyamāṇābhyām phulliṣyamāṇebhyaḥ
Ablativephulliṣyamāṇāt phulliṣyamāṇābhyām phulliṣyamāṇebhyaḥ
Genitivephulliṣyamāṇasya phulliṣyamāṇayoḥ phulliṣyamāṇānām
Locativephulliṣyamāṇe phulliṣyamāṇayoḥ phulliṣyamāṇeṣu

Compound phulliṣyamāṇa -

Adverb -phulliṣyamāṇam -phulliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria