Declension table of ?phullita

Deva

MasculineSingularDualPlural
Nominativephullitaḥ phullitau phullitāḥ
Vocativephullita phullitau phullitāḥ
Accusativephullitam phullitau phullitān
Instrumentalphullitena phullitābhyām phullitaiḥ phullitebhiḥ
Dativephullitāya phullitābhyām phullitebhyaḥ
Ablativephullitāt phullitābhyām phullitebhyaḥ
Genitivephullitasya phullitayoḥ phullitānām
Locativephullite phullitayoḥ phulliteṣu

Compound phullita -

Adverb -phullitam -phullitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria