Declension table of ?phullitavya

Deva

MasculineSingularDualPlural
Nominativephullitavyaḥ phullitavyau phullitavyāḥ
Vocativephullitavya phullitavyau phullitavyāḥ
Accusativephullitavyam phullitavyau phullitavyān
Instrumentalphullitavyena phullitavyābhyām phullitavyaiḥ phullitavyebhiḥ
Dativephullitavyāya phullitavyābhyām phullitavyebhyaḥ
Ablativephullitavyāt phullitavyābhyām phullitavyebhyaḥ
Genitivephullitavyasya phullitavyayoḥ phullitavyānām
Locativephullitavye phullitavyayoḥ phullitavyeṣu

Compound phullitavya -

Adverb -phullitavyam -phullitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria