Declension table of ?phullitā

Deva

FeminineSingularDualPlural
Nominativephullitā phullite phullitāḥ
Vocativephullite phullite phullitāḥ
Accusativephullitām phullite phullitāḥ
Instrumentalphullitayā phullitābhyām phullitābhiḥ
Dativephullitāyai phullitābhyām phullitābhyaḥ
Ablativephullitāyāḥ phullitābhyām phullitābhyaḥ
Genitivephullitāyāḥ phullitayoḥ phullitānām
Locativephullitāyām phullitayoḥ phullitāsu

Adverb -phullitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria