Declension table of ?phullantī

Deva

FeminineSingularDualPlural
Nominativephullantī phullantyau phullantyaḥ
Vocativephullanti phullantyau phullantyaḥ
Accusativephullantīm phullantyau phullantīḥ
Instrumentalphullantyā phullantībhyām phullantībhiḥ
Dativephullantyai phullantībhyām phullantībhyaḥ
Ablativephullantyāḥ phullantībhyām phullantībhyaḥ
Genitivephullantyāḥ phullantyoḥ phullantīnām
Locativephullantyām phullantyoḥ phullantīṣu

Compound phullanti - phullantī -

Adverb -phullanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria