Declension table of ?phullyamāna

Deva

NeuterSingularDualPlural
Nominativephullyamānam phullyamāne phullyamānāni
Vocativephullyamāna phullyamāne phullyamānāni
Accusativephullyamānam phullyamāne phullyamānāni
Instrumentalphullyamānena phullyamānābhyām phullyamānaiḥ
Dativephullyamānāya phullyamānābhyām phullyamānebhyaḥ
Ablativephullyamānāt phullyamānābhyām phullyamānebhyaḥ
Genitivephullyamānasya phullyamānayoḥ phullyamānānām
Locativephullyamāne phullyamānayoḥ phullyamāneṣu

Compound phullyamāna -

Adverb -phullyamānam -phullyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria