Declension table of ?phulliṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativephulliṣyamāṇam phulliṣyamāṇe phulliṣyamāṇāni
Vocativephulliṣyamāṇa phulliṣyamāṇe phulliṣyamāṇāni
Accusativephulliṣyamāṇam phulliṣyamāṇe phulliṣyamāṇāni
Instrumentalphulliṣyamāṇena phulliṣyamāṇābhyām phulliṣyamāṇaiḥ
Dativephulliṣyamāṇāya phulliṣyamāṇābhyām phulliṣyamāṇebhyaḥ
Ablativephulliṣyamāṇāt phulliṣyamāṇābhyām phulliṣyamāṇebhyaḥ
Genitivephulliṣyamāṇasya phulliṣyamāṇayoḥ phulliṣyamāṇānām
Locativephulliṣyamāṇe phulliṣyamāṇayoḥ phulliṣyamāṇeṣu

Compound phulliṣyamāṇa -

Adverb -phulliṣyamāṇam -phulliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria