तिङन्तावली फुल्ल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमफुल्लति फुल्लतः फुल्लन्ति
मध्यमफुल्लसि फुल्लथः फुल्लथ
उत्तमफुल्लामि फुल्लावः फुल्लामः


आत्मनेपदेएकद्विबहु
प्रथमफुल्लते फुल्लेते फुल्लन्ते
मध्यमफुल्लसे फुल्लेथे फुल्लध्वे
उत्तमफुल्ले फुल्लावहे फुल्लामहे


कर्मणिएकद्विबहु
प्रथमफुल्ल्यते फुल्ल्येते फुल्ल्यन्ते
मध्यमफुल्ल्यसे फुल्ल्येथे फुल्ल्यध्वे
उत्तमफुल्ल्ये फुल्ल्यावहे फुल्ल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअफुल्लत् अफुल्लताम् अफुल्लन्
मध्यमअफुल्लः अफुल्लतम् अफुल्लत
उत्तमअफुल्लम् अफुल्लाव अफुल्लाम


आत्मनेपदेएकद्विबहु
प्रथमअफुल्लत अफुल्लेताम् अफुल्लन्त
मध्यमअफुल्लथाः अफुल्लेथाम् अफुल्लध्वम्
उत्तमअफुल्ले अफुल्लावहि अफुल्लामहि


कर्मणिएकद्विबहु
प्रथमअफुल्ल्यत अफुल्ल्येताम् अफुल्ल्यन्त
मध्यमअफुल्ल्यथाः अफुल्ल्येथाम् अफुल्ल्यध्वम्
उत्तमअफुल्ल्ये अफुल्ल्यावहि अफुल्ल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमफुल्लेत् फुल्लेताम् फुल्लेयुः
मध्यमफुल्लेः फुल्लेतम् फुल्लेत
उत्तमफुल्लेयम् फुल्लेव फुल्लेम


आत्मनेपदेएकद्विबहु
प्रथमफुल्लेत फुल्लेयाताम् फुल्लेरन्
मध्यमफुल्लेथाः फुल्लेयाथाम् फुल्लेध्वम्
उत्तमफुल्लेय फुल्लेवहि फुल्लेमहि


कर्मणिएकद्विबहु
प्रथमफुल्ल्येत फुल्ल्येयाताम् फुल्ल्येरन्
मध्यमफुल्ल्येथाः फुल्ल्येयाथाम् फुल्ल्येध्वम्
उत्तमफुल्ल्येय फुल्ल्येवहि फुल्ल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमफुल्लतु फुल्लताम् फुल्लन्तु
मध्यमफुल्ल फुल्लतम् फुल्लत
उत्तमफुल्लानि फुल्लाव फुल्लाम


आत्मनेपदेएकद्विबहु
प्रथमफुल्लताम् फुल्लेताम् फुल्लन्ताम्
मध्यमफुल्लस्व फुल्लेथाम् फुल्लध्वम्
उत्तमफुल्लै फुल्लावहै फुल्लामहै


कर्मणिएकद्विबहु
प्रथमफुल्ल्यताम् फुल्ल्येताम् फुल्ल्यन्ताम्
मध्यमफुल्ल्यस्व फुल्ल्येथाम् फुल्ल्यध्वम्
उत्तमफुल्ल्यै फुल्ल्यावहै फुल्ल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमफुल्लिष्यति फुल्लिष्यतः फुल्लिष्यन्ति
मध्यमफुल्लिष्यसि फुल्लिष्यथः फुल्लिष्यथ
उत्तमफुल्लिष्यामि फुल्लिष्यावः फुल्लिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमफुल्लिष्यते फुल्लिष्येते फुल्लिष्यन्ते
मध्यमफुल्लिष्यसे फुल्लिष्येथे फुल्लिष्यध्वे
उत्तमफुल्लिष्ये फुल्लिष्यावहे फुल्लिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमफुल्लिता फुल्लितारौ फुल्लितारः
मध्यमफुल्लितासि फुल्लितास्थः फुल्लितास्थ
उत्तमफुल्लितास्मि फुल्लितास्वः फुल्लितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपुफुल्ल पुफुल्लतुः पुफुल्लुः
मध्यमपुफुल्लिथ पुफुल्लथुः पुफुल्ल
उत्तमपुफुल्ल पुफुल्लिव पुफुल्लिम


आत्मनेपदेएकद्विबहु
प्रथमपुफुल्ले पुफुल्लाते पुफुल्लिरे
मध्यमपुफुल्लिषे पुफुल्लाथे पुफुल्लिध्वे
उत्तमपुफुल्ले पुफुल्लिवहे पुफुल्लिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमफुल्ल्यात् फुल्ल्यास्ताम् फुल्ल्यासुः
मध्यमफुल्ल्याः फुल्ल्यास्तम् फुल्ल्यास्त
उत्तमफुल्ल्यासम् फुल्ल्यास्व फुल्ल्यास्म

कृदन्त

क्त
फुल्लित m. n. फुल्लिता f.

क्तवतु
फुल्लितवत् m. n. फुल्लितवती f.

शतृ
फुल्लत् m. n. फुल्लन्ती f.

शानच्
फुल्लमान m. n. फुल्लमाना f.

शानच् कर्मणि
फुल्ल्यमान m. n. फुल्ल्यमाना f.

लुडादेश पर
फुल्लिष्यत् m. n. फुल्लिष्यन्ती f.

लुडादेश आत्म
फुल्लिष्यमाण m. n. फुल्लिष्यमाणा f.

तव्य
फुल्लितव्य m. n. फुल्लितव्या f.

यत्
फुल्ल्य m. n. फुल्ल्या f.

अनीयर्
फुल्लनीय m. n. फुल्लनीया f.

लिडादेश पर
पुफुल्ल्वस् m. n. पुफुल्लुषी f.

लिडादेश आत्म
पुफुल्लान m. n. पुफुल्लाना f.

अव्यय

तुमुन्
फुल्लितुम्

क्त्वा
फुल्लित्वा

ल्यप्
॰फुल्ल्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria