Conjugation tables of mūtra

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmūtrayāmi mūtrayāvaḥ mūtrayāmaḥ
Secondmūtrayasi mūtrayathaḥ mūtrayatha
Thirdmūtrayati mūtrayataḥ mūtrayanti


MiddleSingularDualPlural
Firstmūtraye mūtrayāvahe mūtrayāmahe
Secondmūtrayase mūtrayethe mūtrayadhve
Thirdmūtrayate mūtrayete mūtrayante


PassiveSingularDualPlural
Firstmūtrye mūtryāvahe mūtryāmahe
Secondmūtryase mūtryethe mūtryadhve
Thirdmūtryate mūtryete mūtryante


Imperfect

ActiveSingularDualPlural
Firstamūtrayam amūtrayāva amūtrayāma
Secondamūtrayaḥ amūtrayatam amūtrayata
Thirdamūtrayat amūtrayatām amūtrayan


MiddleSingularDualPlural
Firstamūtraye amūtrayāvahi amūtrayāmahi
Secondamūtrayathāḥ amūtrayethām amūtrayadhvam
Thirdamūtrayata amūtrayetām amūtrayanta


PassiveSingularDualPlural
Firstamūtrye amūtryāvahi amūtryāmahi
Secondamūtryathāḥ amūtryethām amūtryadhvam
Thirdamūtryata amūtryetām amūtryanta


Optative

ActiveSingularDualPlural
Firstmūtrayeyam mūtrayeva mūtrayema
Secondmūtrayeḥ mūtrayetam mūtrayeta
Thirdmūtrayet mūtrayetām mūtrayeyuḥ


MiddleSingularDualPlural
Firstmūtrayeya mūtrayevahi mūtrayemahi
Secondmūtrayethāḥ mūtrayeyāthām mūtrayedhvam
Thirdmūtrayeta mūtrayeyātām mūtrayeran


PassiveSingularDualPlural
Firstmūtryeya mūtryevahi mūtryemahi
Secondmūtryethāḥ mūtryeyāthām mūtryedhvam
Thirdmūtryeta mūtryeyātām mūtryeran


Imperative

ActiveSingularDualPlural
Firstmūtrayāṇi mūtrayāva mūtrayāma
Secondmūtraya mūtrayatam mūtrayata
Thirdmūtrayatu mūtrayatām mūtrayantu


MiddleSingularDualPlural
Firstmūtrayai mūtrayāvahai mūtrayāmahai
Secondmūtrayasva mūtrayethām mūtrayadhvam
Thirdmūtrayatām mūtrayetām mūtrayantām


PassiveSingularDualPlural
Firstmūtryai mūtryāvahai mūtryāmahai
Secondmūtryasva mūtryethām mūtryadhvam
Thirdmūtryatām mūtryetām mūtryantām


Future

ActiveSingularDualPlural
Firstmūtrayiṣyāmi mūtrayiṣyāvaḥ mūtrayiṣyāmaḥ
Secondmūtrayiṣyasi mūtrayiṣyathaḥ mūtrayiṣyatha
Thirdmūtrayiṣyati mūtrayiṣyataḥ mūtrayiṣyanti


MiddleSingularDualPlural
Firstmūtrayiṣye mūtrayiṣyāvahe mūtrayiṣyāmahe
Secondmūtrayiṣyase mūtrayiṣyethe mūtrayiṣyadhve
Thirdmūtrayiṣyate mūtrayiṣyete mūtrayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmūtrayitāsmi mūtrayitāsvaḥ mūtrayitāsmaḥ
Secondmūtrayitāsi mūtrayitāsthaḥ mūtrayitāstha
Thirdmūtrayitā mūtrayitārau mūtrayitāraḥ

Participles

Past Passive Participle
mūtrita m. n. mūtritā f.

Past Active Participle
mūtritavat m. n. mūtritavatī f.

Present Active Participle
mūtrayat m. n. mūtrayantī f.

Present Middle Participle
mūtrayamāṇa m. n. mūtrayamāṇā f.

Present Passive Participle
mūtryamāṇa m. n. mūtryamāṇā f.

Future Active Participle
mūtrayiṣyat m. n. mūtrayiṣyantī f.

Future Middle Participle
mūtrayiṣyamāṇa m. n. mūtrayiṣyamāṇā f.

Future Passive Participle
mūtrayitavya m. n. mūtrayitavyā f.

Future Passive Participle
mūtrya m. n. mūtryā f.

Future Passive Participle
mūtraṇīya m. n. mūtraṇīyā f.

Indeclinable forms

Infinitive
mūtrayitum

Absolutive
mūtrayitvā

Periphrastic Perfect
mūtrayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria