Declension table of ?mūtraṇīya

Deva

MasculineSingularDualPlural
Nominativemūtraṇīyaḥ mūtraṇīyau mūtraṇīyāḥ
Vocativemūtraṇīya mūtraṇīyau mūtraṇīyāḥ
Accusativemūtraṇīyam mūtraṇīyau mūtraṇīyān
Instrumentalmūtraṇīyena mūtraṇīyābhyām mūtraṇīyaiḥ mūtraṇīyebhiḥ
Dativemūtraṇīyāya mūtraṇīyābhyām mūtraṇīyebhyaḥ
Ablativemūtraṇīyāt mūtraṇīyābhyām mūtraṇīyebhyaḥ
Genitivemūtraṇīyasya mūtraṇīyayoḥ mūtraṇīyānām
Locativemūtraṇīye mūtraṇīyayoḥ mūtraṇīyeṣu

Compound mūtraṇīya -

Adverb -mūtraṇīyam -mūtraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria