Declension table of ?mūtrayitavyā

Deva

FeminineSingularDualPlural
Nominativemūtrayitavyā mūtrayitavye mūtrayitavyāḥ
Vocativemūtrayitavye mūtrayitavye mūtrayitavyāḥ
Accusativemūtrayitavyām mūtrayitavye mūtrayitavyāḥ
Instrumentalmūtrayitavyayā mūtrayitavyābhyām mūtrayitavyābhiḥ
Dativemūtrayitavyāyai mūtrayitavyābhyām mūtrayitavyābhyaḥ
Ablativemūtrayitavyāyāḥ mūtrayitavyābhyām mūtrayitavyābhyaḥ
Genitivemūtrayitavyāyāḥ mūtrayitavyayoḥ mūtrayitavyānām
Locativemūtrayitavyāyām mūtrayitavyayoḥ mūtrayitavyāsu

Adverb -mūtrayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria