Declension table of ?mūtritavat

Deva

MasculineSingularDualPlural
Nominativemūtritavān mūtritavantau mūtritavantaḥ
Vocativemūtritavan mūtritavantau mūtritavantaḥ
Accusativemūtritavantam mūtritavantau mūtritavataḥ
Instrumentalmūtritavatā mūtritavadbhyām mūtritavadbhiḥ
Dativemūtritavate mūtritavadbhyām mūtritavadbhyaḥ
Ablativemūtritavataḥ mūtritavadbhyām mūtritavadbhyaḥ
Genitivemūtritavataḥ mūtritavatoḥ mūtritavatām
Locativemūtritavati mūtritavatoḥ mūtritavatsu

Compound mūtritavat -

Adverb -mūtritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria