तिङन्तावली मूत्र

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममूत्रयति मूत्रयतः मूत्रयन्ति
मध्यममूत्रयसि मूत्रयथः मूत्रयथ
उत्तममूत्रयामि मूत्रयावः मूत्रयामः


आत्मनेपदेएकद्विबहु
प्रथममूत्रयते मूत्रयेते मूत्रयन्ते
मध्यममूत्रयसे मूत्रयेथे मूत्रयध्वे
उत्तममूत्रये मूत्रयावहे मूत्रयामहे


कर्मणिएकद्विबहु
प्रथममूत्र्यते मूत्र्येते मूत्र्यन्ते
मध्यममूत्र्यसे मूत्र्येथे मूत्र्यध्वे
उत्तममूत्र्ये मूत्र्यावहे मूत्र्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमूत्रयत् अमूत्रयताम् अमूत्रयन्
मध्यमअमूत्रयः अमूत्रयतम् अमूत्रयत
उत्तमअमूत्रयम् अमूत्रयाव अमूत्रयाम


आत्मनेपदेएकद्विबहु
प्रथमअमूत्रयत अमूत्रयेताम् अमूत्रयन्त
मध्यमअमूत्रयथाः अमूत्रयेथाम् अमूत्रयध्वम्
उत्तमअमूत्रये अमूत्रयावहि अमूत्रयामहि


कर्मणिएकद्विबहु
प्रथमअमूत्र्यत अमूत्र्येताम् अमूत्र्यन्त
मध्यमअमूत्र्यथाः अमूत्र्येथाम् अमूत्र्यध्वम्
उत्तमअमूत्र्ये अमूत्र्यावहि अमूत्र्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममूत्रयेत् मूत्रयेताम् मूत्रयेयुः
मध्यममूत्रयेः मूत्रयेतम् मूत्रयेत
उत्तममूत्रयेयम् मूत्रयेव मूत्रयेम


आत्मनेपदेएकद्विबहु
प्रथममूत्रयेत मूत्रयेयाताम् मूत्रयेरन्
मध्यममूत्रयेथाः मूत्रयेयाथाम् मूत्रयेध्वम्
उत्तममूत्रयेय मूत्रयेवहि मूत्रयेमहि


कर्मणिएकद्विबहु
प्रथममूत्र्येत मूत्र्येयाताम् मूत्र्येरन्
मध्यममूत्र्येथाः मूत्र्येयाथाम् मूत्र्येध्वम्
उत्तममूत्र्येय मूत्र्येवहि मूत्र्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममूत्रयतु मूत्रयताम् मूत्रयन्तु
मध्यममूत्रय मूत्रयतम् मूत्रयत
उत्तममूत्रयाणि मूत्रयाव मूत्रयाम


आत्मनेपदेएकद्विबहु
प्रथममूत्रयताम् मूत्रयेताम् मूत्रयन्ताम्
मध्यममूत्रयस्व मूत्रयेथाम् मूत्रयध्वम्
उत्तममूत्रयै मूत्रयावहै मूत्रयामहै


कर्मणिएकद्विबहु
प्रथममूत्र्यताम् मूत्र्येताम् मूत्र्यन्ताम्
मध्यममूत्र्यस्व मूत्र्येथाम् मूत्र्यध्वम्
उत्तममूत्र्यै मूत्र्यावहै मूत्र्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममूत्रयिष्यति मूत्रयिष्यतः मूत्रयिष्यन्ति
मध्यममूत्रयिष्यसि मूत्रयिष्यथः मूत्रयिष्यथ
उत्तममूत्रयिष्यामि मूत्रयिष्यावः मूत्रयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममूत्रयिष्यते मूत्रयिष्येते मूत्रयिष्यन्ते
मध्यममूत्रयिष्यसे मूत्रयिष्येथे मूत्रयिष्यध्वे
उत्तममूत्रयिष्ये मूत्रयिष्यावहे मूत्रयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममूत्रयिता मूत्रयितारौ मूत्रयितारः
मध्यममूत्रयितासि मूत्रयितास्थः मूत्रयितास्थ
उत्तममूत्रयितास्मि मूत्रयितास्वः मूत्रयितास्मः

कृदन्त

क्त
मूत्रित m. n. मूत्रिता f.

क्तवतु
मूत्रितवत् m. n. मूत्रितवती f.

शतृ
मूत्रयत् m. n. मूत्रयन्ती f.

शानच्
मूत्रयमाण m. n. मूत्रयमाणा f.

शानच् कर्मणि
मूत्र्यमाण m. n. मूत्र्यमाणा f.

लुडादेश पर
मूत्रयिष्यत् m. n. मूत्रयिष्यन्ती f.

लुडादेश आत्म
मूत्रयिष्यमाण m. n. मूत्रयिष्यमाणा f.

तव्य
मूत्रयितव्य m. n. मूत्रयितव्या f.

यत्
मूत्र्य m. n. मूत्र्या f.

अनीयर्
मूत्रणीय m. n. मूत्रणीया f.

अव्यय

तुमुन्
मूत्रयितुम्

क्त्वा
मूत्रयित्वा

लिट्
मूत्रयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria