Declension table of ?mūtrayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemūtrayiṣyamāṇā mūtrayiṣyamāṇe mūtrayiṣyamāṇāḥ
Vocativemūtrayiṣyamāṇe mūtrayiṣyamāṇe mūtrayiṣyamāṇāḥ
Accusativemūtrayiṣyamāṇām mūtrayiṣyamāṇe mūtrayiṣyamāṇāḥ
Instrumentalmūtrayiṣyamāṇayā mūtrayiṣyamāṇābhyām mūtrayiṣyamāṇābhiḥ
Dativemūtrayiṣyamāṇāyai mūtrayiṣyamāṇābhyām mūtrayiṣyamāṇābhyaḥ
Ablativemūtrayiṣyamāṇāyāḥ mūtrayiṣyamāṇābhyām mūtrayiṣyamāṇābhyaḥ
Genitivemūtrayiṣyamāṇāyāḥ mūtrayiṣyamāṇayoḥ mūtrayiṣyamāṇānām
Locativemūtrayiṣyamāṇāyām mūtrayiṣyamāṇayoḥ mūtrayiṣyamāṇāsu

Adverb -mūtrayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria