Declension table of ?mūtrayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemūtrayiṣyamāṇaḥ mūtrayiṣyamāṇau mūtrayiṣyamāṇāḥ
Vocativemūtrayiṣyamāṇa mūtrayiṣyamāṇau mūtrayiṣyamāṇāḥ
Accusativemūtrayiṣyamāṇam mūtrayiṣyamāṇau mūtrayiṣyamāṇān
Instrumentalmūtrayiṣyamāṇena mūtrayiṣyamāṇābhyām mūtrayiṣyamāṇaiḥ mūtrayiṣyamāṇebhiḥ
Dativemūtrayiṣyamāṇāya mūtrayiṣyamāṇābhyām mūtrayiṣyamāṇebhyaḥ
Ablativemūtrayiṣyamāṇāt mūtrayiṣyamāṇābhyām mūtrayiṣyamāṇebhyaḥ
Genitivemūtrayiṣyamāṇasya mūtrayiṣyamāṇayoḥ mūtrayiṣyamāṇānām
Locativemūtrayiṣyamāṇe mūtrayiṣyamāṇayoḥ mūtrayiṣyamāṇeṣu

Compound mūtrayiṣyamāṇa -

Adverb -mūtrayiṣyamāṇam -mūtrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria