Declension table of ?mūtritavatī

Deva

FeminineSingularDualPlural
Nominativemūtritavatī mūtritavatyau mūtritavatyaḥ
Vocativemūtritavati mūtritavatyau mūtritavatyaḥ
Accusativemūtritavatīm mūtritavatyau mūtritavatīḥ
Instrumentalmūtritavatyā mūtritavatībhyām mūtritavatībhiḥ
Dativemūtritavatyai mūtritavatībhyām mūtritavatībhyaḥ
Ablativemūtritavatyāḥ mūtritavatībhyām mūtritavatībhyaḥ
Genitivemūtritavatyāḥ mūtritavatyoḥ mūtritavatīnām
Locativemūtritavatyām mūtritavatyoḥ mūtritavatīṣu

Compound mūtritavati - mūtritavatī -

Adverb -mūtritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria