Declension table of ?mūtrayiṣyat

Deva

MasculineSingularDualPlural
Nominativemūtrayiṣyan mūtrayiṣyantau mūtrayiṣyantaḥ
Vocativemūtrayiṣyan mūtrayiṣyantau mūtrayiṣyantaḥ
Accusativemūtrayiṣyantam mūtrayiṣyantau mūtrayiṣyataḥ
Instrumentalmūtrayiṣyatā mūtrayiṣyadbhyām mūtrayiṣyadbhiḥ
Dativemūtrayiṣyate mūtrayiṣyadbhyām mūtrayiṣyadbhyaḥ
Ablativemūtrayiṣyataḥ mūtrayiṣyadbhyām mūtrayiṣyadbhyaḥ
Genitivemūtrayiṣyataḥ mūtrayiṣyatoḥ mūtrayiṣyatām
Locativemūtrayiṣyati mūtrayiṣyatoḥ mūtrayiṣyatsu

Compound mūtrayiṣyat -

Adverb -mūtrayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria