Declension table of ?mūtrayamāṇa

Deva

MasculineSingularDualPlural
Nominativemūtrayamāṇaḥ mūtrayamāṇau mūtrayamāṇāḥ
Vocativemūtrayamāṇa mūtrayamāṇau mūtrayamāṇāḥ
Accusativemūtrayamāṇam mūtrayamāṇau mūtrayamāṇān
Instrumentalmūtrayamāṇena mūtrayamāṇābhyām mūtrayamāṇaiḥ mūtrayamāṇebhiḥ
Dativemūtrayamāṇāya mūtrayamāṇābhyām mūtrayamāṇebhyaḥ
Ablativemūtrayamāṇāt mūtrayamāṇābhyām mūtrayamāṇebhyaḥ
Genitivemūtrayamāṇasya mūtrayamāṇayoḥ mūtrayamāṇānām
Locativemūtrayamāṇe mūtrayamāṇayoḥ mūtrayamāṇeṣu

Compound mūtrayamāṇa -

Adverb -mūtrayamāṇam -mūtrayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria