Declension table of ?mūtrayamāṇā

Deva

FeminineSingularDualPlural
Nominativemūtrayamāṇā mūtrayamāṇe mūtrayamāṇāḥ
Vocativemūtrayamāṇe mūtrayamāṇe mūtrayamāṇāḥ
Accusativemūtrayamāṇām mūtrayamāṇe mūtrayamāṇāḥ
Instrumentalmūtrayamāṇayā mūtrayamāṇābhyām mūtrayamāṇābhiḥ
Dativemūtrayamāṇāyai mūtrayamāṇābhyām mūtrayamāṇābhyaḥ
Ablativemūtrayamāṇāyāḥ mūtrayamāṇābhyām mūtrayamāṇābhyaḥ
Genitivemūtrayamāṇāyāḥ mūtrayamāṇayoḥ mūtrayamāṇānām
Locativemūtrayamāṇāyām mūtrayamāṇayoḥ mūtrayamāṇāsu

Adverb -mūtrayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria