Conjugation tables of mantu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmantūyāmi mantūyāvaḥ mantūyāmaḥ
Secondmantūyasi mantūyathaḥ mantūyatha
Thirdmantūyati mantūyataḥ mantūyanti


Imperfect

ActiveSingularDualPlural
Firstamantūyam amantūyāva amantūyāma
Secondamantūyaḥ amantūyatam amantūyata
Thirdamantūyat amantūyatām amantūyan


Optative

ActiveSingularDualPlural
Firstmantūyeyam mantūyeva mantūyema
Secondmantūyeḥ mantūyetam mantūyeta
Thirdmantūyet mantūyetām mantūyeyuḥ


Imperative

ActiveSingularDualPlural
Firstmantūyāni mantūyāva mantūyāma
Secondmantūya mantūyatam mantūyata
Thirdmantūyatu mantūyatām mantūyantu


Future

ActiveSingularDualPlural
Firstmantūyiṣyāmi mantūyiṣyāvaḥ mantūyiṣyāmaḥ
Secondmantūyiṣyasi mantūyiṣyathaḥ mantūyiṣyatha
Thirdmantūyiṣyati mantūyiṣyataḥ mantūyiṣyanti


MiddleSingularDualPlural
Firstmantūyiṣye mantūyiṣyāvahe mantūyiṣyāmahe
Secondmantūyiṣyase mantūyiṣyethe mantūyiṣyadhve
Thirdmantūyiṣyate mantūyiṣyete mantūyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmantūyitāsmi mantūyitāsvaḥ mantūyitāsmaḥ
Secondmantūyitāsi mantūyitāsthaḥ mantūyitāstha
Thirdmantūyitā mantūyitārau mantūyitāraḥ

Participles

Past Passive Participle
mantita m. n. mantitā f.

Past Active Participle
mantitavat m. n. mantitavatī f.

Present Active Participle
mantūyat m. n. mantūyantī f.

Future Active Participle
mantūyiṣyat m. n. mantūyiṣyantī f.

Future Middle Participle
mantūyiṣyamāṇa m. n. mantūyiṣyamāṇā f.

Future Passive Participle
mantūyitavya m. n. mantūyitavyā f.

Indeclinable forms

Infinitive
mantūyitum

Absolutive
mantūyitvā

Periphrastic Perfect
mantūyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria