Declension table of ?mantūyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemantūyiṣyamāṇaḥ mantūyiṣyamāṇau mantūyiṣyamāṇāḥ
Vocativemantūyiṣyamāṇa mantūyiṣyamāṇau mantūyiṣyamāṇāḥ
Accusativemantūyiṣyamāṇam mantūyiṣyamāṇau mantūyiṣyamāṇān
Instrumentalmantūyiṣyamāṇena mantūyiṣyamāṇābhyām mantūyiṣyamāṇaiḥ mantūyiṣyamāṇebhiḥ
Dativemantūyiṣyamāṇāya mantūyiṣyamāṇābhyām mantūyiṣyamāṇebhyaḥ
Ablativemantūyiṣyamāṇāt mantūyiṣyamāṇābhyām mantūyiṣyamāṇebhyaḥ
Genitivemantūyiṣyamāṇasya mantūyiṣyamāṇayoḥ mantūyiṣyamāṇānām
Locativemantūyiṣyamāṇe mantūyiṣyamāṇayoḥ mantūyiṣyamāṇeṣu

Compound mantūyiṣyamāṇa -

Adverb -mantūyiṣyamāṇam -mantūyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria