Declension table of ?mantitavat

Deva

MasculineSingularDualPlural
Nominativemantitavān mantitavantau mantitavantaḥ
Vocativemantitavan mantitavantau mantitavantaḥ
Accusativemantitavantam mantitavantau mantitavataḥ
Instrumentalmantitavatā mantitavadbhyām mantitavadbhiḥ
Dativemantitavate mantitavadbhyām mantitavadbhyaḥ
Ablativemantitavataḥ mantitavadbhyām mantitavadbhyaḥ
Genitivemantitavataḥ mantitavatoḥ mantitavatām
Locativemantitavati mantitavatoḥ mantitavatsu

Compound mantitavat -

Adverb -mantitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria