Declension table of ?mantūyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemantūyiṣyamāṇā mantūyiṣyamāṇe mantūyiṣyamāṇāḥ
Vocativemantūyiṣyamāṇe mantūyiṣyamāṇe mantūyiṣyamāṇāḥ
Accusativemantūyiṣyamāṇām mantūyiṣyamāṇe mantūyiṣyamāṇāḥ
Instrumentalmantūyiṣyamāṇayā mantūyiṣyamāṇābhyām mantūyiṣyamāṇābhiḥ
Dativemantūyiṣyamāṇāyai mantūyiṣyamāṇābhyām mantūyiṣyamāṇābhyaḥ
Ablativemantūyiṣyamāṇāyāḥ mantūyiṣyamāṇābhyām mantūyiṣyamāṇābhyaḥ
Genitivemantūyiṣyamāṇāyāḥ mantūyiṣyamāṇayoḥ mantūyiṣyamāṇānām
Locativemantūyiṣyamāṇāyām mantūyiṣyamāṇayoḥ mantūyiṣyamāṇāsu

Adverb -mantūyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria