Declension table of ?mantūyat

Deva

MasculineSingularDualPlural
Nominativemantūyan mantūyantau mantūyantaḥ
Vocativemantūyan mantūyantau mantūyantaḥ
Accusativemantūyantam mantūyantau mantūyataḥ
Instrumentalmantūyatā mantūyadbhyām mantūyadbhiḥ
Dativemantūyate mantūyadbhyām mantūyadbhyaḥ
Ablativemantūyataḥ mantūyadbhyām mantūyadbhyaḥ
Genitivemantūyataḥ mantūyatoḥ mantūyatām
Locativemantūyati mantūyatoḥ mantūyatsu

Compound mantūyat -

Adverb -mantūyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria