Declension table of ?mantita

Deva

NeuterSingularDualPlural
Nominativemantitam mantite mantitāni
Vocativemantita mantite mantitāni
Accusativemantitam mantite mantitāni
Instrumentalmantitena mantitābhyām mantitaiḥ
Dativemantitāya mantitābhyām mantitebhyaḥ
Ablativemantitāt mantitābhyām mantitebhyaḥ
Genitivemantitasya mantitayoḥ mantitānām
Locativemantite mantitayoḥ mantiteṣu

Compound mantita -

Adverb -mantitam -mantitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria