Declension table of ?mantitavat

Deva

NeuterSingularDualPlural
Nominativemantitavat mantitavantī mantitavatī mantitavanti
Vocativemantitavat mantitavantī mantitavatī mantitavanti
Accusativemantitavat mantitavantī mantitavatī mantitavanti
Instrumentalmantitavatā mantitavadbhyām mantitavadbhiḥ
Dativemantitavate mantitavadbhyām mantitavadbhyaḥ
Ablativemantitavataḥ mantitavadbhyām mantitavadbhyaḥ
Genitivemantitavataḥ mantitavatoḥ mantitavatām
Locativemantitavati mantitavatoḥ mantitavatsu

Adverb -mantitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria