Declension table of ?mantūyat

Deva

NeuterSingularDualPlural
Nominativemantūyat mantūyantī mantūyatī mantūyanti
Vocativemantūyat mantūyantī mantūyatī mantūyanti
Accusativemantūyat mantūyantī mantūyatī mantūyanti
Instrumentalmantūyatā mantūyadbhyām mantūyadbhiḥ
Dativemantūyate mantūyadbhyām mantūyadbhyaḥ
Ablativemantūyataḥ mantūyadbhyām mantūyadbhyaḥ
Genitivemantūyataḥ mantūyatoḥ mantūyatām
Locativemantūyati mantūyatoḥ mantūyatsu

Adverb -mantūyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria