तिङन्तावली मन्तु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममन्तूयति मन्तूयतः मन्तूयन्ति
मध्यममन्तूयसि मन्तूयथः मन्तूयथ
उत्तममन्तूयामि मन्तूयावः मन्तूयामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमन्तूयत् अमन्तूयताम् अमन्तूयन्
मध्यमअमन्तूयः अमन्तूयतम् अमन्तूयत
उत्तमअमन्तूयम् अमन्तूयाव अमन्तूयाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममन्तूयेत् मन्तूयेताम् मन्तूयेयुः
मध्यममन्तूयेः मन्तूयेतम् मन्तूयेत
उत्तममन्तूयेयम् मन्तूयेव मन्तूयेम


लोट्

परस्मैपदेएकद्विबहु
प्रथममन्तूयतु मन्तूयताम् मन्तूयन्तु
मध्यममन्तूय मन्तूयतम् मन्तूयत
उत्तममन्तूयानि मन्तूयाव मन्तूयाम


लृट्

परस्मैपदेएकद्विबहु
प्रथममन्तूयिष्यति मन्तूयिष्यतः मन्तूयिष्यन्ति
मध्यममन्तूयिष्यसि मन्तूयिष्यथः मन्तूयिष्यथ
उत्तममन्तूयिष्यामि मन्तूयिष्यावः मन्तूयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममन्तूयिष्यते मन्तूयिष्येते मन्तूयिष्यन्ते
मध्यममन्तूयिष्यसे मन्तूयिष्येथे मन्तूयिष्यध्वे
उत्तममन्तूयिष्ये मन्तूयिष्यावहे मन्तूयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममन्तूयिता मन्तूयितारौ मन्तूयितारः
मध्यममन्तूयितासि मन्तूयितास्थः मन्तूयितास्थ
उत्तममन्तूयितास्मि मन्तूयितास्वः मन्तूयितास्मः

कृदन्त

क्त
मन्तित m. n. मन्तिता f.

क्तवतु
मन्तितवत् m. n. मन्तितवती f.

शतृ
मन्तूयत् m. n. मन्तूयन्ती f.

लुडादेश पर
मन्तूयिष्यत् m. n. मन्तूयिष्यन्ती f.

लुडादेश आत्म
मन्तूयिष्यमाण m. n. मन्तूयिष्यमाणा f.

तव्य
मन्तूयितव्य m. n. मन्तूयितव्या f.

अव्यय

तुमुन्
मन्तूयितुम्

क्त्वा
मन्तूयित्वा

लिट्
मन्तूयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria