Declension table of ?mantūyiṣyat

Deva

MasculineSingularDualPlural
Nominativemantūyiṣyan mantūyiṣyantau mantūyiṣyantaḥ
Vocativemantūyiṣyan mantūyiṣyantau mantūyiṣyantaḥ
Accusativemantūyiṣyantam mantūyiṣyantau mantūyiṣyataḥ
Instrumentalmantūyiṣyatā mantūyiṣyadbhyām mantūyiṣyadbhiḥ
Dativemantūyiṣyate mantūyiṣyadbhyām mantūyiṣyadbhyaḥ
Ablativemantūyiṣyataḥ mantūyiṣyadbhyām mantūyiṣyadbhyaḥ
Genitivemantūyiṣyataḥ mantūyiṣyatoḥ mantūyiṣyatām
Locativemantūyiṣyati mantūyiṣyatoḥ mantūyiṣyatsu

Compound mantūyiṣyat -

Adverb -mantūyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria