Declension table of ?mantita

Deva

MasculineSingularDualPlural
Nominativemantitaḥ mantitau mantitāḥ
Vocativemantita mantitau mantitāḥ
Accusativemantitam mantitau mantitān
Instrumentalmantitena mantitābhyām mantitaiḥ mantitebhiḥ
Dativemantitāya mantitābhyām mantitebhyaḥ
Ablativemantitāt mantitābhyām mantitebhyaḥ
Genitivemantitasya mantitayoḥ mantitānām
Locativemantite mantitayoḥ mantiteṣu

Compound mantita -

Adverb -mantitam -mantitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria