Conjugation tables of kuraṅga

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstkuraṅgāye kuraṅgāyāvahe kuraṅgāyāmahe
Secondkuraṅgāyase kuraṅgāyethe kuraṅgāyadhve
Thirdkuraṅgāyate kuraṅgāyete kuraṅgāyante


Imperfect

MiddleSingularDualPlural
Firstakuraṅgāye akuraṅgāyāvahi akuraṅgāyāmahi
Secondakuraṅgāyathāḥ akuraṅgāyethām akuraṅgāyadhvam
Thirdakuraṅgāyata akuraṅgāyetām akuraṅgāyanta


Optative

MiddleSingularDualPlural
Firstkuraṅgāyeya kuraṅgāyevahi kuraṅgāyemahi
Secondkuraṅgāyethāḥ kuraṅgāyeyāthām kuraṅgāyedhvam
Thirdkuraṅgāyeta kuraṅgāyeyātām kuraṅgāyeran


Imperative

MiddleSingularDualPlural
Firstkuraṅgāyai kuraṅgāyāvahai kuraṅgāyāmahai
Secondkuraṅgāyasva kuraṅgāyethām kuraṅgāyadhvam
Thirdkuraṅgāyatām kuraṅgāyetām kuraṅgāyantām


Future

ActiveSingularDualPlural
Firstkuraṅgāyiṣyāmi kuraṅgāyiṣyāvaḥ kuraṅgāyiṣyāmaḥ
Secondkuraṅgāyiṣyasi kuraṅgāyiṣyathaḥ kuraṅgāyiṣyatha
Thirdkuraṅgāyiṣyati kuraṅgāyiṣyataḥ kuraṅgāyiṣyanti


MiddleSingularDualPlural
Firstkuraṅgāyiṣye kuraṅgāyiṣyāvahe kuraṅgāyiṣyāmahe
Secondkuraṅgāyiṣyase kuraṅgāyiṣyethe kuraṅgāyiṣyadhve
Thirdkuraṅgāyiṣyate kuraṅgāyiṣyete kuraṅgāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkuraṅgāyitāsmi kuraṅgāyitāsvaḥ kuraṅgāyitāsmaḥ
Secondkuraṅgāyitāsi kuraṅgāyitāsthaḥ kuraṅgāyitāstha
Thirdkuraṅgāyitā kuraṅgāyitārau kuraṅgāyitāraḥ

Participles

Past Passive Participle
kuraṅgita m. n. kuraṅgitā f.

Past Active Participle
kuraṅgitavat m. n. kuraṅgitavatī f.

Present Middle Participle
kuraṅgāyamāṇa m. n. kuraṅgāyamāṇā f.

Future Active Participle
kuraṅgāyiṣyat m. n. kuraṅgāyiṣyantī f.

Future Middle Participle
kuraṅgāyiṣyamāṇa m. n. kuraṅgāyiṣyamāṇā f.

Future Passive Participle
kuraṅgāyitavya m. n. kuraṅgāyitavyā f.

Indeclinable forms

Infinitive
kuraṅgāyitum

Absolutive
kuraṅgāyitvā

Periphrastic Perfect
kuraṅgāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria