Declension table of ?kuraṅgāyamāṇa

Deva

NeuterSingularDualPlural
Nominativekuraṅgāyamāṇam kuraṅgāyamāṇe kuraṅgāyamāṇāni
Vocativekuraṅgāyamāṇa kuraṅgāyamāṇe kuraṅgāyamāṇāni
Accusativekuraṅgāyamāṇam kuraṅgāyamāṇe kuraṅgāyamāṇāni
Instrumentalkuraṅgāyamāṇena kuraṅgāyamāṇābhyām kuraṅgāyamāṇaiḥ
Dativekuraṅgāyamāṇāya kuraṅgāyamāṇābhyām kuraṅgāyamāṇebhyaḥ
Ablativekuraṅgāyamāṇāt kuraṅgāyamāṇābhyām kuraṅgāyamāṇebhyaḥ
Genitivekuraṅgāyamāṇasya kuraṅgāyamāṇayoḥ kuraṅgāyamāṇānām
Locativekuraṅgāyamāṇe kuraṅgāyamāṇayoḥ kuraṅgāyamāṇeṣu

Compound kuraṅgāyamāṇa -

Adverb -kuraṅgāyamāṇam -kuraṅgāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria