Declension table of ?kuraṅgitā

Deva

FeminineSingularDualPlural
Nominativekuraṅgitā kuraṅgite kuraṅgitāḥ
Vocativekuraṅgite kuraṅgite kuraṅgitāḥ
Accusativekuraṅgitām kuraṅgite kuraṅgitāḥ
Instrumentalkuraṅgitayā kuraṅgitābhyām kuraṅgitābhiḥ
Dativekuraṅgitāyai kuraṅgitābhyām kuraṅgitābhyaḥ
Ablativekuraṅgitāyāḥ kuraṅgitābhyām kuraṅgitābhyaḥ
Genitivekuraṅgitāyāḥ kuraṅgitayoḥ kuraṅgitānām
Locativekuraṅgitāyām kuraṅgitayoḥ kuraṅgitāsu

Adverb -kuraṅgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria