Declension table of ?kuraṅgāyitavya

Deva

MasculineSingularDualPlural
Nominativekuraṅgāyitavyaḥ kuraṅgāyitavyau kuraṅgāyitavyāḥ
Vocativekuraṅgāyitavya kuraṅgāyitavyau kuraṅgāyitavyāḥ
Accusativekuraṅgāyitavyam kuraṅgāyitavyau kuraṅgāyitavyān
Instrumentalkuraṅgāyitavyena kuraṅgāyitavyābhyām kuraṅgāyitavyaiḥ kuraṅgāyitavyebhiḥ
Dativekuraṅgāyitavyāya kuraṅgāyitavyābhyām kuraṅgāyitavyebhyaḥ
Ablativekuraṅgāyitavyāt kuraṅgāyitavyābhyām kuraṅgāyitavyebhyaḥ
Genitivekuraṅgāyitavyasya kuraṅgāyitavyayoḥ kuraṅgāyitavyānām
Locativekuraṅgāyitavye kuraṅgāyitavyayoḥ kuraṅgāyitavyeṣu

Compound kuraṅgāyitavya -

Adverb -kuraṅgāyitavyam -kuraṅgāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria