Declension table of ?kuraṅgāyamāṇā

Deva

FeminineSingularDualPlural
Nominativekuraṅgāyamāṇā kuraṅgāyamāṇe kuraṅgāyamāṇāḥ
Vocativekuraṅgāyamāṇe kuraṅgāyamāṇe kuraṅgāyamāṇāḥ
Accusativekuraṅgāyamāṇām kuraṅgāyamāṇe kuraṅgāyamāṇāḥ
Instrumentalkuraṅgāyamāṇayā kuraṅgāyamāṇābhyām kuraṅgāyamāṇābhiḥ
Dativekuraṅgāyamāṇāyai kuraṅgāyamāṇābhyām kuraṅgāyamāṇābhyaḥ
Ablativekuraṅgāyamāṇāyāḥ kuraṅgāyamāṇābhyām kuraṅgāyamāṇābhyaḥ
Genitivekuraṅgāyamāṇāyāḥ kuraṅgāyamāṇayoḥ kuraṅgāyamāṇānām
Locativekuraṅgāyamāṇāyām kuraṅgāyamāṇayoḥ kuraṅgāyamāṇāsu

Adverb -kuraṅgāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria