Declension table of ?kuraṅgāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekuraṅgāyiṣyamāṇaḥ kuraṅgāyiṣyamāṇau kuraṅgāyiṣyamāṇāḥ
Vocativekuraṅgāyiṣyamāṇa kuraṅgāyiṣyamāṇau kuraṅgāyiṣyamāṇāḥ
Accusativekuraṅgāyiṣyamāṇam kuraṅgāyiṣyamāṇau kuraṅgāyiṣyamāṇān
Instrumentalkuraṅgāyiṣyamāṇena kuraṅgāyiṣyamāṇābhyām kuraṅgāyiṣyamāṇaiḥ kuraṅgāyiṣyamāṇebhiḥ
Dativekuraṅgāyiṣyamāṇāya kuraṅgāyiṣyamāṇābhyām kuraṅgāyiṣyamāṇebhyaḥ
Ablativekuraṅgāyiṣyamāṇāt kuraṅgāyiṣyamāṇābhyām kuraṅgāyiṣyamāṇebhyaḥ
Genitivekuraṅgāyiṣyamāṇasya kuraṅgāyiṣyamāṇayoḥ kuraṅgāyiṣyamāṇānām
Locativekuraṅgāyiṣyamāṇe kuraṅgāyiṣyamāṇayoḥ kuraṅgāyiṣyamāṇeṣu

Compound kuraṅgāyiṣyamāṇa -

Adverb -kuraṅgāyiṣyamāṇam -kuraṅgāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria