Declension table of ?kuraṅgitavatī

Deva

FeminineSingularDualPlural
Nominativekuraṅgitavatī kuraṅgitavatyau kuraṅgitavatyaḥ
Vocativekuraṅgitavati kuraṅgitavatyau kuraṅgitavatyaḥ
Accusativekuraṅgitavatīm kuraṅgitavatyau kuraṅgitavatīḥ
Instrumentalkuraṅgitavatyā kuraṅgitavatībhyām kuraṅgitavatībhiḥ
Dativekuraṅgitavatyai kuraṅgitavatībhyām kuraṅgitavatībhyaḥ
Ablativekuraṅgitavatyāḥ kuraṅgitavatībhyām kuraṅgitavatībhyaḥ
Genitivekuraṅgitavatyāḥ kuraṅgitavatyoḥ kuraṅgitavatīnām
Locativekuraṅgitavatyām kuraṅgitavatyoḥ kuraṅgitavatīṣu

Compound kuraṅgitavati - kuraṅgitavatī -

Adverb -kuraṅgitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria