तिङन्तावली कुरङ्ग

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमकुरङ्गायते कुरङ्गायेते कुरङ्गायन्ते
मध्यमकुरङ्गायसे कुरङ्गायेथे कुरङ्गायध्वे
उत्तमकुरङ्गाये कुरङ्गायावहे कुरङ्गायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअकुरङ्गायत अकुरङ्गायेताम् अकुरङ्गायन्त
मध्यमअकुरङ्गायथाः अकुरङ्गायेथाम् अकुरङ्गायध्वम्
उत्तमअकुरङ्गाये अकुरङ्गायावहि अकुरङ्गायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमकुरङ्गायेत कुरङ्गायेयाताम् कुरङ्गायेरन्
मध्यमकुरङ्गायेथाः कुरङ्गायेयाथाम् कुरङ्गायेध्वम्
उत्तमकुरङ्गायेय कुरङ्गायेवहि कुरङ्गायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमकुरङ्गायताम् कुरङ्गायेताम् कुरङ्गायन्ताम्
मध्यमकुरङ्गायस्व कुरङ्गायेथाम् कुरङ्गायध्वम्
उत्तमकुरङ्गायै कुरङ्गायावहै कुरङ्गायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकुरङ्गायिष्यति कुरङ्गायिष्यतः कुरङ्गायिष्यन्ति
मध्यमकुरङ्गायिष्यसि कुरङ्गायिष्यथः कुरङ्गायिष्यथ
उत्तमकुरङ्गायिष्यामि कुरङ्गायिष्यावः कुरङ्गायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकुरङ्गायिष्यते कुरङ्गायिष्येते कुरङ्गायिष्यन्ते
मध्यमकुरङ्गायिष्यसे कुरङ्गायिष्येथे कुरङ्गायिष्यध्वे
उत्तमकुरङ्गायिष्ये कुरङ्गायिष्यावहे कुरङ्गायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकुरङ्गायिता कुरङ्गायितारौ कुरङ्गायितारः
मध्यमकुरङ्गायितासि कुरङ्गायितास्थः कुरङ्गायितास्थ
उत्तमकुरङ्गायितास्मि कुरङ्गायितास्वः कुरङ्गायितास्मः

कृदन्त

क्त
कुरङ्गित m. n. कुरङ्गिता f.

क्तवतु
कुरङ्गितवत् m. n. कुरङ्गितवती f.

शानच्
कुरङ्गायमाण m. n. कुरङ्गायमाणा f.

लुडादेश पर
कुरङ्गायिष्यत् m. n. कुरङ्गायिष्यन्ती f.

लुडादेश आत्म
कुरङ्गायिष्यमाण m. n. कुरङ्गायिष्यमाणा f.

तव्य
कुरङ्गायितव्य m. n. कुरङ्गायितव्या f.

अव्यय

तुमुन्
कुरङ्गायितुम्

क्त्वा
कुरङ्गायित्वा

लिट्
कुरङ्गायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria