Declension table of ?kuraṅgāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativekuraṅgāyiṣyantī kuraṅgāyiṣyantyau kuraṅgāyiṣyantyaḥ
Vocativekuraṅgāyiṣyanti kuraṅgāyiṣyantyau kuraṅgāyiṣyantyaḥ
Accusativekuraṅgāyiṣyantīm kuraṅgāyiṣyantyau kuraṅgāyiṣyantīḥ
Instrumentalkuraṅgāyiṣyantyā kuraṅgāyiṣyantībhyām kuraṅgāyiṣyantībhiḥ
Dativekuraṅgāyiṣyantyai kuraṅgāyiṣyantībhyām kuraṅgāyiṣyantībhyaḥ
Ablativekuraṅgāyiṣyantyāḥ kuraṅgāyiṣyantībhyām kuraṅgāyiṣyantībhyaḥ
Genitivekuraṅgāyiṣyantyāḥ kuraṅgāyiṣyantyoḥ kuraṅgāyiṣyantīnām
Locativekuraṅgāyiṣyantyām kuraṅgāyiṣyantyoḥ kuraṅgāyiṣyantīṣu

Compound kuraṅgāyiṣyanti - kuraṅgāyiṣyantī -

Adverb -kuraṅgāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria