Declension table of ?kuraṅgāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekuraṅgāyiṣyamāṇā kuraṅgāyiṣyamāṇe kuraṅgāyiṣyamāṇāḥ
Vocativekuraṅgāyiṣyamāṇe kuraṅgāyiṣyamāṇe kuraṅgāyiṣyamāṇāḥ
Accusativekuraṅgāyiṣyamāṇām kuraṅgāyiṣyamāṇe kuraṅgāyiṣyamāṇāḥ
Instrumentalkuraṅgāyiṣyamāṇayā kuraṅgāyiṣyamāṇābhyām kuraṅgāyiṣyamāṇābhiḥ
Dativekuraṅgāyiṣyamāṇāyai kuraṅgāyiṣyamāṇābhyām kuraṅgāyiṣyamāṇābhyaḥ
Ablativekuraṅgāyiṣyamāṇāyāḥ kuraṅgāyiṣyamāṇābhyām kuraṅgāyiṣyamāṇābhyaḥ
Genitivekuraṅgāyiṣyamāṇāyāḥ kuraṅgāyiṣyamāṇayoḥ kuraṅgāyiṣyamāṇānām
Locativekuraṅgāyiṣyamāṇāyām kuraṅgāyiṣyamāṇayoḥ kuraṅgāyiṣyamāṇāsu

Adverb -kuraṅgāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria