Declension table of ?kuraṅgāyitavya

Deva

NeuterSingularDualPlural
Nominativekuraṅgāyitavyam kuraṅgāyitavye kuraṅgāyitavyāni
Vocativekuraṅgāyitavya kuraṅgāyitavye kuraṅgāyitavyāni
Accusativekuraṅgāyitavyam kuraṅgāyitavye kuraṅgāyitavyāni
Instrumentalkuraṅgāyitavyena kuraṅgāyitavyābhyām kuraṅgāyitavyaiḥ
Dativekuraṅgāyitavyāya kuraṅgāyitavyābhyām kuraṅgāyitavyebhyaḥ
Ablativekuraṅgāyitavyāt kuraṅgāyitavyābhyām kuraṅgāyitavyebhyaḥ
Genitivekuraṅgāyitavyasya kuraṅgāyitavyayoḥ kuraṅgāyitavyānām
Locativekuraṅgāyitavye kuraṅgāyitavyayoḥ kuraṅgāyitavyeṣu

Compound kuraṅgāyitavya -

Adverb -kuraṅgāyitavyam -kuraṅgāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria