Declension table of ?kuraṅgita

Deva

NeuterSingularDualPlural
Nominativekuraṅgitam kuraṅgite kuraṅgitāni
Vocativekuraṅgita kuraṅgite kuraṅgitāni
Accusativekuraṅgitam kuraṅgite kuraṅgitāni
Instrumentalkuraṅgitena kuraṅgitābhyām kuraṅgitaiḥ
Dativekuraṅgitāya kuraṅgitābhyām kuraṅgitebhyaḥ
Ablativekuraṅgitāt kuraṅgitābhyām kuraṅgitebhyaḥ
Genitivekuraṅgitasya kuraṅgitayoḥ kuraṅgitānām
Locativekuraṅgite kuraṅgitayoḥ kuraṅgiteṣu

Compound kuraṅgita -

Adverb -kuraṅgitam -kuraṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria