Conjugation tables of khād

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkhādāmi khādāvaḥ khādāmaḥ
Secondkhādasi khādathaḥ khādatha
Thirdkhādati khādataḥ khādanti


PassiveSingularDualPlural
Firstkhādye khādyāvahe khādyāmahe
Secondkhādyase khādyethe khādyadhve
Thirdkhādyate khādyete khādyante


Imperfect

ActiveSingularDualPlural
Firstakhādam akhādāva akhādāma
Secondakhādaḥ akhādatam akhādata
Thirdakhādat akhādatām akhādan


PassiveSingularDualPlural
Firstakhādye akhādyāvahi akhādyāmahi
Secondakhādyathāḥ akhādyethām akhādyadhvam
Thirdakhādyata akhādyetām akhādyanta


Optative

ActiveSingularDualPlural
Firstkhādeyam khādeva khādema
Secondkhādeḥ khādetam khādeta
Thirdkhādet khādetām khādeyuḥ


PassiveSingularDualPlural
Firstkhādyeya khādyevahi khādyemahi
Secondkhādyethāḥ khādyeyāthām khādyedhvam
Thirdkhādyeta khādyeyātām khādyeran


Imperative

ActiveSingularDualPlural
Firstkhādāni khādāva khādāma
Secondkhāda khādatam khādata
Thirdkhādatu khādatām khādantu


PassiveSingularDualPlural
Firstkhādyai khādyāvahai khādyāmahai
Secondkhādyasva khādyethām khādyadhvam
Thirdkhādyatām khādyetām khādyantām


Future

ActiveSingularDualPlural
Firstkhādiṣyāmi khādiṣyāvaḥ khādiṣyāmaḥ
Secondkhādiṣyasi khādiṣyathaḥ khādiṣyatha
Thirdkhādiṣyati khādiṣyataḥ khādiṣyanti


MiddleSingularDualPlural
Firstkhādiṣye khādiṣyāvahe khādiṣyāmahe
Secondkhādiṣyase khādiṣyethe khādiṣyadhve
Thirdkhādiṣyate khādiṣyete khādiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkhāditāsmi khāditāsvaḥ khāditāsmaḥ
Secondkhāditāsi khāditāsthaḥ khāditāstha
Thirdkhāditā khāditārau khāditāraḥ


Perfect

ActiveSingularDualPlural
Firstcakhāda cakhādiva cakhādima
Secondcakhāditha cakhādathuḥ cakhāda
Thirdcakhāda cakhādatuḥ cakhāduḥ


Benedictive

ActiveSingularDualPlural
Firstkhādyāsam khādyāsva khādyāsma
Secondkhādyāḥ khādyāstam khādyāsta
Thirdkhādyāt khādyāstām khādyāsuḥ

Participles

Past Passive Participle
khādita m. n. khāditā f.

Past Active Participle
khāditavat m. n. khāditavatī f.

Present Active Participle
khādat m. n. khādantī f.

Present Passive Participle
khādyamāna m. n. khādyamānā f.

Future Active Participle
khādiṣyat m. n. khādiṣyantī f.

Future Middle Participle
khādiṣyamāṇa m. n. khādiṣyamāṇā f.

Future Passive Participle
khāditavya m. n. khāditavyā f.

Future Passive Participle
khādya m. n. khādyā f.

Future Passive Participle
khādanīya m. n. khādanīyā f.

Perfect Active Participle
cakhādvas m. n. cakhāduṣī f.

Indeclinable forms

Infinitive
khāditum

Absolutive
khāditvā

Absolutive
-khādya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria