Declension table of ?khādiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhādiṣyamāṇā khādiṣyamāṇe khādiṣyamāṇāḥ
Vocativekhādiṣyamāṇe khādiṣyamāṇe khādiṣyamāṇāḥ
Accusativekhādiṣyamāṇām khādiṣyamāṇe khādiṣyamāṇāḥ
Instrumentalkhādiṣyamāṇayā khādiṣyamāṇābhyām khādiṣyamāṇābhiḥ
Dativekhādiṣyamāṇāyai khādiṣyamāṇābhyām khādiṣyamāṇābhyaḥ
Ablativekhādiṣyamāṇāyāḥ khādiṣyamāṇābhyām khādiṣyamāṇābhyaḥ
Genitivekhādiṣyamāṇāyāḥ khādiṣyamāṇayoḥ khādiṣyamāṇānām
Locativekhādiṣyamāṇāyām khādiṣyamāṇayoḥ khādiṣyamāṇāsu

Adverb -khādiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria