Declension table of ?cakhādvas

Deva

MasculineSingularDualPlural
Nominativecakhādvān cakhādvāṃsau cakhādvāṃsaḥ
Vocativecakhādvan cakhādvāṃsau cakhādvāṃsaḥ
Accusativecakhādvāṃsam cakhādvāṃsau cakhāduṣaḥ
Instrumentalcakhāduṣā cakhādvadbhyām cakhādvadbhiḥ
Dativecakhāduṣe cakhādvadbhyām cakhādvadbhyaḥ
Ablativecakhāduṣaḥ cakhādvadbhyām cakhādvadbhyaḥ
Genitivecakhāduṣaḥ cakhāduṣoḥ cakhāduṣām
Locativecakhāduṣi cakhāduṣoḥ cakhādvatsu

Compound cakhādvat -

Adverb -cakhādvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria